Declension table of ?vrajitavyā

Deva

FeminineSingularDualPlural
Nominativevrajitavyā vrajitavye vrajitavyāḥ
Vocativevrajitavye vrajitavye vrajitavyāḥ
Accusativevrajitavyām vrajitavye vrajitavyāḥ
Instrumentalvrajitavyayā vrajitavyābhyām vrajitavyābhiḥ
Dativevrajitavyāyai vrajitavyābhyām vrajitavyābhyaḥ
Ablativevrajitavyāyāḥ vrajitavyābhyām vrajitavyābhyaḥ
Genitivevrajitavyāyāḥ vrajitavyayoḥ vrajitavyānām
Locativevrajitavyāyām vrajitavyayoḥ vrajitavyāsu

Adverb -vrajitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria