Declension table of ?vrajitavya

Deva

NeuterSingularDualPlural
Nominativevrajitavyam vrajitavye vrajitavyāni
Vocativevrajitavya vrajitavye vrajitavyāni
Accusativevrajitavyam vrajitavye vrajitavyāni
Instrumentalvrajitavyena vrajitavyābhyām vrajitavyaiḥ
Dativevrajitavyāya vrajitavyābhyām vrajitavyebhyaḥ
Ablativevrajitavyāt vrajitavyābhyām vrajitavyebhyaḥ
Genitivevrajitavyasya vrajitavyayoḥ vrajitavyānām
Locativevrajitavye vrajitavyayoḥ vrajitavyeṣu

Compound vrajitavya -

Adverb -vrajitavyam -vrajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria