Declension table of ?vrajitavya

Deva

MasculineSingularDualPlural
Nominativevrajitavyaḥ vrajitavyau vrajitavyāḥ
Vocativevrajitavya vrajitavyau vrajitavyāḥ
Accusativevrajitavyam vrajitavyau vrajitavyān
Instrumentalvrajitavyena vrajitavyābhyām vrajitavyaiḥ vrajitavyebhiḥ
Dativevrajitavyāya vrajitavyābhyām vrajitavyebhyaḥ
Ablativevrajitavyāt vrajitavyābhyām vrajitavyebhyaḥ
Genitivevrajitavyasya vrajitavyayoḥ vrajitavyānām
Locativevrajitavye vrajitavyayoḥ vrajitavyeṣu

Compound vrajitavya -

Adverb -vrajitavyam -vrajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria