Declension table of ?vrajitavatī

Deva

FeminineSingularDualPlural
Nominativevrajitavatī vrajitavatyau vrajitavatyaḥ
Vocativevrajitavati vrajitavatyau vrajitavatyaḥ
Accusativevrajitavatīm vrajitavatyau vrajitavatīḥ
Instrumentalvrajitavatyā vrajitavatībhyām vrajitavatībhiḥ
Dativevrajitavatyai vrajitavatībhyām vrajitavatībhyaḥ
Ablativevrajitavatyāḥ vrajitavatībhyām vrajitavatībhyaḥ
Genitivevrajitavatyāḥ vrajitavatyoḥ vrajitavatīnām
Locativevrajitavatyām vrajitavatyoḥ vrajitavatīṣu

Compound vrajitavati - vrajitavatī -

Adverb -vrajitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria