Declension table of ?vrajitavat

Deva

NeuterSingularDualPlural
Nominativevrajitavat vrajitavantī vrajitavatī vrajitavanti
Vocativevrajitavat vrajitavantī vrajitavatī vrajitavanti
Accusativevrajitavat vrajitavantī vrajitavatī vrajitavanti
Instrumentalvrajitavatā vrajitavadbhyām vrajitavadbhiḥ
Dativevrajitavate vrajitavadbhyām vrajitavadbhyaḥ
Ablativevrajitavataḥ vrajitavadbhyām vrajitavadbhyaḥ
Genitivevrajitavataḥ vrajitavatoḥ vrajitavatām
Locativevrajitavati vrajitavatoḥ vrajitavatsu

Adverb -vrajitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria