Declension table of ?vrajitavat

Deva

MasculineSingularDualPlural
Nominativevrajitavān vrajitavantau vrajitavantaḥ
Vocativevrajitavan vrajitavantau vrajitavantaḥ
Accusativevrajitavantam vrajitavantau vrajitavataḥ
Instrumentalvrajitavatā vrajitavadbhyām vrajitavadbhiḥ
Dativevrajitavate vrajitavadbhyām vrajitavadbhyaḥ
Ablativevrajitavataḥ vrajitavadbhyām vrajitavadbhyaḥ
Genitivevrajitavataḥ vrajitavatoḥ vrajitavatām
Locativevrajitavati vrajitavatoḥ vrajitavatsu

Compound vrajitavat -

Adverb -vrajitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria