Declension table of ?vrajitā

Deva

FeminineSingularDualPlural
Nominativevrajitā vrajite vrajitāḥ
Vocativevrajite vrajite vrajitāḥ
Accusativevrajitām vrajite vrajitāḥ
Instrumentalvrajitayā vrajitābhyām vrajitābhiḥ
Dativevrajitāyai vrajitābhyām vrajitābhyaḥ
Ablativevrajitāyāḥ vrajitābhyām vrajitābhyaḥ
Genitivevrajitāyāḥ vrajitayoḥ vrajitānām
Locativevrajitāyām vrajitayoḥ vrajitāsu

Adverb -vrajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria