Declension table of vrajita

Deva

NeuterSingularDualPlural
Nominativevrajitam vrajite vrajitāni
Vocativevrajita vrajite vrajitāni
Accusativevrajitam vrajite vrajitāni
Instrumentalvrajitena vrajitābhyām vrajitaiḥ
Dativevrajitāya vrajitābhyām vrajitebhyaḥ
Ablativevrajitāt vrajitābhyām vrajitebhyaḥ
Genitivevrajitasya vrajitayoḥ vrajitānām
Locativevrajite vrajitayoḥ vrajiteṣu

Compound vrajita -

Adverb -vrajitam -vrajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria