Declension table of ?vrajiṣyat

Deva

MasculineSingularDualPlural
Nominativevrajiṣyan vrajiṣyantau vrajiṣyantaḥ
Vocativevrajiṣyan vrajiṣyantau vrajiṣyantaḥ
Accusativevrajiṣyantam vrajiṣyantau vrajiṣyataḥ
Instrumentalvrajiṣyatā vrajiṣyadbhyām vrajiṣyadbhiḥ
Dativevrajiṣyate vrajiṣyadbhyām vrajiṣyadbhyaḥ
Ablativevrajiṣyataḥ vrajiṣyadbhyām vrajiṣyadbhyaḥ
Genitivevrajiṣyataḥ vrajiṣyatoḥ vrajiṣyatām
Locativevrajiṣyati vrajiṣyatoḥ vrajiṣyatsu

Compound vrajiṣyat -

Adverb -vrajiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria