Declension table of ?vrajiṣyantī

Deva

FeminineSingularDualPlural
Nominativevrajiṣyantī vrajiṣyantyau vrajiṣyantyaḥ
Vocativevrajiṣyanti vrajiṣyantyau vrajiṣyantyaḥ
Accusativevrajiṣyantīm vrajiṣyantyau vrajiṣyantīḥ
Instrumentalvrajiṣyantyā vrajiṣyantībhyām vrajiṣyantībhiḥ
Dativevrajiṣyantyai vrajiṣyantībhyām vrajiṣyantībhyaḥ
Ablativevrajiṣyantyāḥ vrajiṣyantībhyām vrajiṣyantībhyaḥ
Genitivevrajiṣyantyāḥ vrajiṣyantyoḥ vrajiṣyantīnām
Locativevrajiṣyantyām vrajiṣyantyoḥ vrajiṣyantīṣu

Compound vrajiṣyanti - vrajiṣyantī -

Adverb -vrajiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria