Declension table of ?vrajayitavya

Deva

MasculineSingularDualPlural
Nominativevrajayitavyaḥ vrajayitavyau vrajayitavyāḥ
Vocativevrajayitavya vrajayitavyau vrajayitavyāḥ
Accusativevrajayitavyam vrajayitavyau vrajayitavyān
Instrumentalvrajayitavyena vrajayitavyābhyām vrajayitavyaiḥ vrajayitavyebhiḥ
Dativevrajayitavyāya vrajayitavyābhyām vrajayitavyebhyaḥ
Ablativevrajayitavyāt vrajayitavyābhyām vrajayitavyebhyaḥ
Genitivevrajayitavyasya vrajayitavyayoḥ vrajayitavyānām
Locativevrajayitavye vrajayitavyayoḥ vrajayitavyeṣu

Compound vrajayitavya -

Adverb -vrajayitavyam -vrajayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria