सुबन्तावली ?व्रजयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रजयिष्यत् व्रजयिष्यन्ती व्रजयिष्यती व्रजयिष्यन्ति
सम्बोधनम्व्रजयिष्यत् व्रजयिष्यन्ती व्रजयिष्यती व्रजयिष्यन्ति
द्वितीयाव्रजयिष्यत् व्रजयिष्यन्ती व्रजयिष्यती व्रजयिष्यन्ति
तृतीयाव्रजयिष्यता व्रजयिष्यद्भ्याम् व्रजयिष्यद्भिः
चतुर्थीव्रजयिष्यते व्रजयिष्यद्भ्याम् व्रजयिष्यद्भ्यः
पञ्चमीव्रजयिष्यतः व्रजयिष्यद्भ्याम् व्रजयिष्यद्भ्यः
षष्ठीव्रजयिष्यतः व्रजयिष्यतोः व्रजयिष्यताम्
सप्तमीव्रजयिष्यति व्रजयिष्यतोः व्रजयिष्यत्सु

अव्यय ॰व्रजयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria