Declension table of ?vrajayiṣyat

Deva

MasculineSingularDualPlural
Nominativevrajayiṣyan vrajayiṣyantau vrajayiṣyantaḥ
Vocativevrajayiṣyan vrajayiṣyantau vrajayiṣyantaḥ
Accusativevrajayiṣyantam vrajayiṣyantau vrajayiṣyataḥ
Instrumentalvrajayiṣyatā vrajayiṣyadbhyām vrajayiṣyadbhiḥ
Dativevrajayiṣyate vrajayiṣyadbhyām vrajayiṣyadbhyaḥ
Ablativevrajayiṣyataḥ vrajayiṣyadbhyām vrajayiṣyadbhyaḥ
Genitivevrajayiṣyataḥ vrajayiṣyatoḥ vrajayiṣyatām
Locativevrajayiṣyati vrajayiṣyatoḥ vrajayiṣyatsu

Compound vrajayiṣyat -

Adverb -vrajayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria