सुबन्तावली ?व्रजयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाव्रजयिष्यन्ती व्रजयिष्यन्त्यौ व्रजयिष्यन्त्यः
सम्बोधनम्व्रजयिष्यन्ति व्रजयिष्यन्त्यौ व्रजयिष्यन्त्यः
द्वितीयाव्रजयिष्यन्तीम् व्रजयिष्यन्त्यौ व्रजयिष्यन्तीः
तृतीयाव्रजयिष्यन्त्या व्रजयिष्यन्तीभ्याम् व्रजयिष्यन्तीभिः
चतुर्थीव्रजयिष्यन्त्यै व्रजयिष्यन्तीभ्याम् व्रजयिष्यन्तीभ्यः
पञ्चमीव्रजयिष्यन्त्याः व्रजयिष्यन्तीभ्याम् व्रजयिष्यन्तीभ्यः
षष्ठीव्रजयिष्यन्त्याः व्रजयिष्यन्त्योः व्रजयिष्यन्तीनाम्
सप्तमीव्रजयिष्यन्त्याम् व्रजयिष्यन्त्योः व्रजयिष्यन्तीषु

समास व्रजयिष्यन्ति व्रजयिष्यन्ती

अव्यय ॰व्रजयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria