Declension table of ?vrajayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevrajayiṣyantī vrajayiṣyantyau vrajayiṣyantyaḥ
Vocativevrajayiṣyanti vrajayiṣyantyau vrajayiṣyantyaḥ
Accusativevrajayiṣyantīm vrajayiṣyantyau vrajayiṣyantīḥ
Instrumentalvrajayiṣyantyā vrajayiṣyantībhyām vrajayiṣyantībhiḥ
Dativevrajayiṣyantyai vrajayiṣyantībhyām vrajayiṣyantībhyaḥ
Ablativevrajayiṣyantyāḥ vrajayiṣyantībhyām vrajayiṣyantībhyaḥ
Genitivevrajayiṣyantyāḥ vrajayiṣyantyoḥ vrajayiṣyantīnām
Locativevrajayiṣyantyām vrajayiṣyantyoḥ vrajayiṣyantīṣu

Compound vrajayiṣyanti - vrajayiṣyantī -

Adverb -vrajayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria