सुबन्तावली ?व्रजयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाव्रजयन्ती व्रजयन्त्यौ व्रजयन्त्यः
सम्बोधनम्व्रजयन्ति व्रजयन्त्यौ व्रजयन्त्यः
द्वितीयाव्रजयन्तीम् व्रजयन्त्यौ व्रजयन्तीः
तृतीयाव्रजयन्त्या व्रजयन्तीभ्याम् व्रजयन्तीभिः
चतुर्थीव्रजयन्त्यै व्रजयन्तीभ्याम् व्रजयन्तीभ्यः
पञ्चमीव्रजयन्त्याः व्रजयन्तीभ्याम् व्रजयन्तीभ्यः
षष्ठीव्रजयन्त्याः व्रजयन्त्योः व्रजयन्तीनाम्
सप्तमीव्रजयन्त्याम् व्रजयन्त्योः व्रजयन्तीषु

समास व्रजयन्ति व्रजयन्ती

अव्यय ॰व्रजयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria