Declension table of ?vrajayantī

Deva

FeminineSingularDualPlural
Nominativevrajayantī vrajayantyau vrajayantyaḥ
Vocativevrajayanti vrajayantyau vrajayantyaḥ
Accusativevrajayantīm vrajayantyau vrajayantīḥ
Instrumentalvrajayantyā vrajayantībhyām vrajayantībhiḥ
Dativevrajayantyai vrajayantībhyām vrajayantībhyaḥ
Ablativevrajayantyāḥ vrajayantībhyām vrajayantībhyaḥ
Genitivevrajayantyāḥ vrajayantyoḥ vrajayantīnām
Locativevrajayantyām vrajayantyoḥ vrajayantīṣu

Compound vrajayanti - vrajayantī -

Adverb -vrajayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria