सुबन्तावली ?व्रजवल्लभ

Roma

पुमान्एकद्विबहु
प्रथमाव्रजवल्लभः व्रजवल्लभौ व्रजवल्लभाः
सम्बोधनम्व्रजवल्लभ व्रजवल्लभौ व्रजवल्लभाः
द्वितीयाव्रजवल्लभम् व्रजवल्लभौ व्रजवल्लभान्
तृतीयाव्रजवल्लभेन व्रजवल्लभाभ्याम् व्रजवल्लभैः व्रजवल्लभेभिः
चतुर्थीव्रजवल्लभाय व्रजवल्लभाभ्याम् व्रजवल्लभेभ्यः
पञ्चमीव्रजवल्लभात् व्रजवल्लभाभ्याम् व्रजवल्लभेभ्यः
षष्ठीव्रजवल्लभस्य व्रजवल्लभयोः व्रजवल्लभानाम्
सप्तमीव्रजवल्लभे व्रजवल्लभयोः व्रजवल्लभेषु

समास व्रजवल्लभ

अव्यय ॰व्रजवल्लभम् ॰व्रजवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria