सुबन्तावली ?व्रजतत्त्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रजतत्त्वम् व्रजतत्त्वे व्रजतत्त्वानि
सम्बोधनम्व्रजतत्त्व व्रजतत्त्वे व्रजतत्त्वानि
द्वितीयाव्रजतत्त्वम् व्रजतत्त्वे व्रजतत्त्वानि
तृतीयाव्रजतत्त्वेन व्रजतत्त्वाभ्याम् व्रजतत्त्वैः
चतुर्थीव्रजतत्त्वाय व्रजतत्त्वाभ्याम् व्रजतत्त्वेभ्यः
पञ्चमीव्रजतत्त्वात् व्रजतत्त्वाभ्याम् व्रजतत्त्वेभ्यः
षष्ठीव्रजतत्त्वस्य व्रजतत्त्वयोः व्रजतत्त्वानाम्
सप्तमीव्रजतत्त्वे व्रजतत्त्वयोः व्रजतत्त्वेषु

समास व्रजतत्त्व

अव्यय ॰व्रजतत्त्वम् ॰व्रजतत्त्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria