सुबन्तावली ?व्रजराजशुक्ल

Roma

पुमान्एकद्विबहु
प्रथमाव्रजराजशुक्लः व्रजराजशुक्लौ व्रजराजशुक्लाः
सम्बोधनम्व्रजराजशुक्ल व्रजराजशुक्लौ व्रजराजशुक्लाः
द्वितीयाव्रजराजशुक्लम् व्रजराजशुक्लौ व्रजराजशुक्लान्
तृतीयाव्रजराजशुक्लेन व्रजराजशुक्लाभ्याम् व्रजराजशुक्लैः व्रजराजशुक्लेभिः
चतुर्थीव्रजराजशुक्लाय व्रजराजशुक्लाभ्याम् व्रजराजशुक्लेभ्यः
पञ्चमीव्रजराजशुक्लात् व्रजराजशुक्लाभ्याम् व्रजराजशुक्लेभ्यः
षष्ठीव्रजराजशुक्लस्य व्रजराजशुक्लयोः व्रजराजशुक्लानाम्
सप्तमीव्रजराजशुक्ले व्रजराजशुक्लयोः व्रजराजशुक्लेषु

समास व्रजराजशुक्ल

अव्यय ॰व्रजराजशुक्लम् ॰व्रजराजशुक्लात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria