Declension table of ?vrajantī

Deva

FeminineSingularDualPlural
Nominativevrajantī vrajantyau vrajantyaḥ
Vocativevrajanti vrajantyau vrajantyaḥ
Accusativevrajantīm vrajantyau vrajantīḥ
Instrumentalvrajantyā vrajantībhyām vrajantībhiḥ
Dativevrajantyai vrajantībhyām vrajantībhyaḥ
Ablativevrajantyāḥ vrajantībhyām vrajantībhyaḥ
Genitivevrajantyāḥ vrajantyoḥ vrajantīnām
Locativevrajantyām vrajantyoḥ vrajantīṣu

Compound vrajanti - vrajantī -

Adverb -vrajanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria