Declension table of ?vrajanīya

Deva

NeuterSingularDualPlural
Nominativevrajanīyam vrajanīye vrajanīyāni
Vocativevrajanīya vrajanīye vrajanīyāni
Accusativevrajanīyam vrajanīye vrajanīyāni
Instrumentalvrajanīyena vrajanīyābhyām vrajanīyaiḥ
Dativevrajanīyāya vrajanīyābhyām vrajanīyebhyaḥ
Ablativevrajanīyāt vrajanīyābhyām vrajanīyebhyaḥ
Genitivevrajanīyasya vrajanīyayoḥ vrajanīyānām
Locativevrajanīye vrajanīyayoḥ vrajanīyeṣu

Compound vrajanīya -

Adverb -vrajanīyam -vrajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria