सुबन्तावली ?व्रजनवनागरचन्द्रिका

Roma

स्त्रीएकद्विबहु
प्रथमाव्रजनवनागरचन्द्रिका व्रजनवनागरचन्द्रिके व्रजनवनागरचन्द्रिकाः
सम्बोधनम्व्रजनवनागरचन्द्रिके व्रजनवनागरचन्द्रिके व्रजनवनागरचन्द्रिकाः
द्वितीयाव्रजनवनागरचन्द्रिकाम् व्रजनवनागरचन्द्रिके व्रजनवनागरचन्द्रिकाः
तृतीयाव्रजनवनागरचन्द्रिकया व्रजनवनागरचन्द्रिकाभ्याम् व्रजनवनागरचन्द्रिकाभिः
चतुर्थीव्रजनवनागरचन्द्रिकायै व्रजनवनागरचन्द्रिकाभ्याम् व्रजनवनागरचन्द्रिकाभ्यः
पञ्चमीव्रजनवनागरचन्द्रिकायाः व्रजनवनागरचन्द्रिकाभ्याम् व्रजनवनागरचन्द्रिकाभ्यः
षष्ठीव्रजनवनागरचन्द्रिकायाः व्रजनवनागरचन्द्रिकयोः व्रजनवनागरचन्द्रिकाणाम्
सप्तमीव्रजनवनागरचन्द्रिकायाम् व्रजनवनागरचन्द्रिकयोः व्रजनवनागरचन्द्रिकासु

अव्यय ॰व्रजनवनागरचन्द्रिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria