Declension table of vrajana

Deva

MasculineSingularDualPlural
Nominativevrajanaḥ vrajanau vrajanāḥ
Vocativevrajana vrajanau vrajanāḥ
Accusativevrajanam vrajanau vrajanān
Instrumentalvrajanena vrajanābhyām vrajanaiḥ vrajanebhiḥ
Dativevrajanāya vrajanābhyām vrajanebhyaḥ
Ablativevrajanāt vrajanābhyām vrajanebhyaḥ
Genitivevrajanasya vrajanayoḥ vrajanānām
Locativevrajane vrajanayoḥ vrajaneṣu

Compound vrajana -

Adverb -vrajanam -vrajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria