सुबन्तावली ?व्रजक्षित्

Roma

पुमान्एकद्विबहु
प्रथमाव्रजक्षित् व्रजक्षितौ व्रजक्षितः
सम्बोधनम्व्रजक्षित् व्रजक्षितौ व्रजक्षितः
द्वितीयाव्रजक्षितम् व्रजक्षितौ व्रजक्षितः
तृतीयाव्रजक्षिता व्रजक्षिद्भ्याम् व्रजक्षिद्भिः
चतुर्थीव्रजक्षिते व्रजक्षिद्भ्याम् व्रजक्षिद्भ्यः
पञ्चमीव्रजक्षितः व्रजक्षिद्भ्याम् व्रजक्षिद्भ्यः
षष्ठीव्रजक्षितः व्रजक्षितोः व्रजक्षिताम्
सप्तमीव्रजक्षिति व्रजक्षितोः व्रजक्षित्सु

समास व्रजक्षित्

अव्यय ॰व्रजक्षित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria