सुबन्तावली ?व्रजभूषणकवि

Roma

पुमान्एकद्विबहु
प्रथमाव्रजभूषणकविः व्रजभूषणकवी व्रजभूषणकवयः
सम्बोधनम्व्रजभूषणकवे व्रजभूषणकवी व्रजभूषणकवयः
द्वितीयाव्रजभूषणकविम् व्रजभूषणकवी व्रजभूषणकवीन्
तृतीयाव्रजभूषणकविना व्रजभूषणकविभ्याम् व्रजभूषणकविभिः
चतुर्थीव्रजभूषणकवये व्रजभूषणकविभ्याम् व्रजभूषणकविभ्यः
पञ्चमीव्रजभूषणकवेः व्रजभूषणकविभ्याम् व्रजभूषणकविभ्यः
षष्ठीव्रजभूषणकवेः व्रजभूषणकव्योः व्रजभूषणकवीनाम्
सप्तमीव्रजभूषणकवौ व्रजभूषणकव्योः व्रजभूषणकविषु

समास व्रजभूषणकवि

अव्यय ॰व्रजभूषणकवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria