Declension table of ?vrajabhaktivilāsa

Deva

MasculineSingularDualPlural
Nominativevrajabhaktivilāsaḥ vrajabhaktivilāsau vrajabhaktivilāsāḥ
Vocativevrajabhaktivilāsa vrajabhaktivilāsau vrajabhaktivilāsāḥ
Accusativevrajabhaktivilāsam vrajabhaktivilāsau vrajabhaktivilāsān
Instrumentalvrajabhaktivilāsena vrajabhaktivilāsābhyām vrajabhaktivilāsaiḥ vrajabhaktivilāsebhiḥ
Dativevrajabhaktivilāsāya vrajabhaktivilāsābhyām vrajabhaktivilāsebhyaḥ
Ablativevrajabhaktivilāsāt vrajabhaktivilāsābhyām vrajabhaktivilāsebhyaḥ
Genitivevrajabhaktivilāsasya vrajabhaktivilāsayoḥ vrajabhaktivilāsānām
Locativevrajabhaktivilāse vrajabhaktivilāsayoḥ vrajabhaktivilāseṣu

Compound vrajabhaktivilāsa -

Adverb -vrajabhaktivilāsam -vrajabhaktivilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria