Declension table of ?vrajabhāṣā

Deva

FeminineSingularDualPlural
Nominativevrajabhāṣā vrajabhāṣe vrajabhāṣāḥ
Vocativevrajabhāṣe vrajabhāṣe vrajabhāṣāḥ
Accusativevrajabhāṣām vrajabhāṣe vrajabhāṣāḥ
Instrumentalvrajabhāṣayā vrajabhāṣābhyām vrajabhāṣābhiḥ
Dativevrajabhāṣāyai vrajabhāṣābhyām vrajabhāṣābhyaḥ
Ablativevrajabhāṣāyāḥ vrajabhāṣābhyām vrajabhāṣābhyaḥ
Genitivevrajabhāṣāyāḥ vrajabhāṣayoḥ vrajabhāṣāṇām
Locativevrajabhāṣāyām vrajabhāṣayoḥ vrajabhāṣāsu

Adverb -vrajabhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria