Declension table of ?vraihika

Deva

MasculineSingularDualPlural
Nominativevraihikaḥ vraihikau vraihikāḥ
Vocativevraihika vraihikau vraihikāḥ
Accusativevraihikam vraihikau vraihikān
Instrumentalvraihikeṇa vraihikābhyām vraihikaiḥ vraihikebhiḥ
Dativevraihikāya vraihikābhyām vraihikebhyaḥ
Ablativevraihikāt vraihikābhyām vraihikebhyaḥ
Genitivevraihikasya vraihikayoḥ vraihikāṇām
Locativevraihike vraihikayoḥ vraihikeṣu

Compound vraihika -

Adverb -vraihikam -vraihikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria