Declension table of ?vrātyatā

Deva

FeminineSingularDualPlural
Nominativevrātyatā vrātyate vrātyatāḥ
Vocativevrātyate vrātyate vrātyatāḥ
Accusativevrātyatām vrātyate vrātyatāḥ
Instrumentalvrātyatayā vrātyatābhyām vrātyatābhiḥ
Dativevrātyatāyai vrātyatābhyām vrātyatābhyaḥ
Ablativevrātyatāyāḥ vrātyatābhyām vrātyatābhyaḥ
Genitivevrātyatāyāḥ vrātyatayoḥ vrātyatānām
Locativevrātyatāyām vrātyatayoḥ vrātyatāsu

Adverb -vrātyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria