Declension table of ?vrātabhṛta

Deva

MasculineSingularDualPlural
Nominativevrātabhṛtaḥ vrātabhṛtau vrātabhṛtāḥ
Vocativevrātabhṛta vrātabhṛtau vrātabhṛtāḥ
Accusativevrātabhṛtam vrātabhṛtau vrātabhṛtān
Instrumentalvrātabhṛtena vrātabhṛtābhyām vrātabhṛtaiḥ vrātabhṛtebhiḥ
Dativevrātabhṛtāya vrātabhṛtābhyām vrātabhṛtebhyaḥ
Ablativevrātabhṛtāt vrātabhṛtābhyām vrātabhṛtebhyaḥ
Genitivevrātabhṛtasya vrātabhṛtayoḥ vrātabhṛtānām
Locativevrātabhṛte vrātabhṛtayoḥ vrātabhṛteṣu

Compound vrātabhṛta -

Adverb -vrātabhṛtam -vrātabhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria