Declension table of ?vrājya

Deva

NeuterSingularDualPlural
Nominativevrājyam vrājye vrājyāni
Vocativevrājya vrājye vrājyāni
Accusativevrājyam vrājye vrājyāni
Instrumentalvrājyena vrājyābhyām vrājyaiḥ
Dativevrājyāya vrājyābhyām vrājyebhyaḥ
Ablativevrājyāt vrājyābhyām vrājyebhyaḥ
Genitivevrājyasya vrājyayoḥ vrājyānām
Locativevrājye vrājyayoḥ vrājyeṣu

Compound vrājya -

Adverb -vrājyam -vrājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria