Declension table of ?vrājya

Deva

MasculineSingularDualPlural
Nominativevrājyaḥ vrājyau vrājyāḥ
Vocativevrājya vrājyau vrājyāḥ
Accusativevrājyam vrājyau vrājyān
Instrumentalvrājyena vrājyābhyām vrājyaiḥ vrājyebhiḥ
Dativevrājyāya vrājyābhyām vrājyebhyaḥ
Ablativevrājyāt vrājyābhyām vrājyebhyaḥ
Genitivevrājyasya vrājyayoḥ vrājyānām
Locativevrājye vrājyayoḥ vrājyeṣu

Compound vrājya -

Adverb -vrājyam -vrājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria