Declension table of ?vraṇyamāna

Deva

NeuterSingularDualPlural
Nominativevraṇyamānam vraṇyamāne vraṇyamānāni
Vocativevraṇyamāna vraṇyamāne vraṇyamānāni
Accusativevraṇyamānam vraṇyamāne vraṇyamānāni
Instrumentalvraṇyamānena vraṇyamānābhyām vraṇyamānaiḥ
Dativevraṇyamānāya vraṇyamānābhyām vraṇyamānebhyaḥ
Ablativevraṇyamānāt vraṇyamānābhyām vraṇyamānebhyaḥ
Genitivevraṇyamānasya vraṇyamānayoḥ vraṇyamānānām
Locativevraṇyamāne vraṇyamānayoḥ vraṇyamāneṣu

Compound vraṇyamāna -

Adverb -vraṇyamānam -vraṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria