Declension table of ?vraṇya

Deva

NeuterSingularDualPlural
Nominativevraṇyam vraṇye vraṇyāni
Vocativevraṇya vraṇye vraṇyāni
Accusativevraṇyam vraṇye vraṇyāni
Instrumentalvraṇyena vraṇyābhyām vraṇyaiḥ
Dativevraṇyāya vraṇyābhyām vraṇyebhyaḥ
Ablativevraṇyāt vraṇyābhyām vraṇyebhyaḥ
Genitivevraṇyasya vraṇyayoḥ vraṇyānām
Locativevraṇye vraṇyayoḥ vraṇyeṣu

Compound vraṇya -

Adverb -vraṇyam -vraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria