Declension table of ?vraṇayita

Deva

MasculineSingularDualPlural
Nominativevraṇayitaḥ vraṇayitau vraṇayitāḥ
Vocativevraṇayita vraṇayitau vraṇayitāḥ
Accusativevraṇayitam vraṇayitau vraṇayitān
Instrumentalvraṇayitena vraṇayitābhyām vraṇayitaiḥ vraṇayitebhiḥ
Dativevraṇayitāya vraṇayitābhyām vraṇayitebhyaḥ
Ablativevraṇayitāt vraṇayitābhyām vraṇayitebhyaḥ
Genitivevraṇayitasya vraṇayitayoḥ vraṇayitānām
Locativevraṇayite vraṇayitayoḥ vraṇayiteṣu

Compound vraṇayita -

Adverb -vraṇayitam -vraṇayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria