सुबन्तावली ?व्रणयत्

Roma

पुमान्एकद्विबहु
प्रथमाव्रणयन् व्रणयन्तौ व्रणयन्तः
सम्बोधनम्व्रणयन् व्रणयन्तौ व्रणयन्तः
द्वितीयाव्रणयन्तम् व्रणयन्तौ व्रणयतः
तृतीयाव्रणयता व्रणयद्भ्याम् व्रणयद्भिः
चतुर्थीव्रणयते व्रणयद्भ्याम् व्रणयद्भ्यः
पञ्चमीव्रणयतः व्रणयद्भ्याम् व्रणयद्भ्यः
षष्ठीव्रणयतः व्रणयतोः व्रणयताम्
सप्तमीव्रणयति व्रणयतोः व्रणयत्सु

समास व्रणयत्

अव्यय ॰व्रणयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria