सुबन्तावली ?व्रणयमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रणयमानम् व्रणयमाने व्रणयमानानि
सम्बोधनम्व्रणयमान व्रणयमाने व्रणयमानानि
द्वितीयाव्रणयमानम् व्रणयमाने व्रणयमानानि
तृतीयाव्रणयमानेन व्रणयमानाभ्याम् व्रणयमानैः
चतुर्थीव्रणयमानाय व्रणयमानाभ्याम् व्रणयमानेभ्यः
पञ्चमीव्रणयमानात् व्रणयमानाभ्याम् व्रणयमानेभ्यः
षष्ठीव्रणयमानस्य व्रणयमानयोः व्रणयमानानाम्
सप्तमीव्रणयमाने व्रणयमानयोः व्रणयमानेषु

समास व्रणयमान

अव्यय ॰व्रणयमानम् ॰व्रणयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria