Declension table of vraṇaviropaṇa

Deva

MasculineSingularDualPlural
Nominativevraṇaviropaṇaḥ vraṇaviropaṇau vraṇaviropaṇāḥ
Vocativevraṇaviropaṇa vraṇaviropaṇau vraṇaviropaṇāḥ
Accusativevraṇaviropaṇam vraṇaviropaṇau vraṇaviropaṇān
Instrumentalvraṇaviropaṇena vraṇaviropaṇābhyām vraṇaviropaṇaiḥ vraṇaviropaṇebhiḥ
Dativevraṇaviropaṇāya vraṇaviropaṇābhyām vraṇaviropaṇebhyaḥ
Ablativevraṇaviropaṇāt vraṇaviropaṇābhyām vraṇaviropaṇebhyaḥ
Genitivevraṇaviropaṇasya vraṇaviropaṇayoḥ vraṇaviropaṇānām
Locativevraṇaviropaṇe vraṇaviropaṇayoḥ vraṇaviropaṇeṣu

Compound vraṇaviropaṇa -

Adverb -vraṇaviropaṇam -vraṇaviropaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria