Declension table of ?vraṇavedanā

Deva

FeminineSingularDualPlural
Nominativevraṇavedanā vraṇavedane vraṇavedanāḥ
Vocativevraṇavedane vraṇavedane vraṇavedanāḥ
Accusativevraṇavedanām vraṇavedane vraṇavedanāḥ
Instrumentalvraṇavedanayā vraṇavedanābhyām vraṇavedanābhiḥ
Dativevraṇavedanāyai vraṇavedanābhyām vraṇavedanābhyaḥ
Ablativevraṇavedanāyāḥ vraṇavedanābhyām vraṇavedanābhyaḥ
Genitivevraṇavedanāyāḥ vraṇavedanayoḥ vraṇavedanānām
Locativevraṇavedanāyām vraṇavedanayoḥ vraṇavedanāsu

Adverb -vraṇavedanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria