सुबन्तावली ?व्रणवस्तु

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रणवस्तु व्रणवस्तुनी व्रणवस्तूनि
सम्बोधनम्व्रणवस्तु व्रणवस्तुनी व्रणवस्तूनि
द्वितीयाव्रणवस्तु व्रणवस्तुनी व्रणवस्तूनि
तृतीयाव्रणवस्तुना व्रणवस्तुभ्याम् व्रणवस्तुभिः
चतुर्थीव्रणवस्तुने व्रणवस्तुभ्याम् व्रणवस्तुभ्यः
पञ्चमीव्रणवस्तुनः व्रणवस्तुभ्याम् व्रणवस्तुभ्यः
षष्ठीव्रणवस्तुनः व्रणवस्तुनोः व्रणवस्तूनाम्
सप्तमीव्रणवस्तुनि व्रणवस्तुनोः व्रणवस्तुषु

समास व्रणवस्तु

अव्यय ॰व्रणवस्तु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria