सुबन्तावली ?व्रणत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रणत् व्रणन्ती व्रणती व्रणन्ति
सम्बोधनम्व्रणत् व्रणन्ती व्रणती व्रणन्ति
द्वितीयाव्रणत् व्रणन्ती व्रणती व्रणन्ति
तृतीयाव्रणता व्रणद्भ्याम् व्रणद्भिः
चतुर्थीव्रणते व्रणद्भ्याम् व्रणद्भ्यः
पञ्चमीव्रणतः व्रणद्भ्याम् व्रणद्भ्यः
षष्ठीव्रणतः व्रणतोः व्रणताम्
सप्तमीव्रणति व्रणतोः व्रणत्सु

अव्यय ॰व्रणतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria