Declension table of ?vraṇantī

Deva

FeminineSingularDualPlural
Nominativevraṇantī vraṇantyau vraṇantyaḥ
Vocativevraṇanti vraṇantyau vraṇantyaḥ
Accusativevraṇantīm vraṇantyau vraṇantīḥ
Instrumentalvraṇantyā vraṇantībhyām vraṇantībhiḥ
Dativevraṇantyai vraṇantībhyām vraṇantībhyaḥ
Ablativevraṇantyāḥ vraṇantībhyām vraṇantībhyaḥ
Genitivevraṇantyāḥ vraṇantyoḥ vraṇantīnām
Locativevraṇantyām vraṇantyoḥ vraṇantīṣu

Compound vraṇanti - vraṇantī -

Adverb -vraṇanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria