Declension table of ?vraṇamāna

Deva

MasculineSingularDualPlural
Nominativevraṇamānaḥ vraṇamānau vraṇamānāḥ
Vocativevraṇamāna vraṇamānau vraṇamānāḥ
Accusativevraṇamānam vraṇamānau vraṇamānān
Instrumentalvraṇamānena vraṇamānābhyām vraṇamānaiḥ vraṇamānebhiḥ
Dativevraṇamānāya vraṇamānābhyām vraṇamānebhyaḥ
Ablativevraṇamānāt vraṇamānābhyām vraṇamānebhyaḥ
Genitivevraṇamānasya vraṇamānayoḥ vraṇamānānām
Locativevraṇamāne vraṇamānayoḥ vraṇamāneṣu

Compound vraṇamāna -

Adverb -vraṇamānam -vraṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria