Declension table of ?vraṇakāriṇī

Deva

FeminineSingularDualPlural
Nominativevraṇakāriṇī vraṇakāriṇyau vraṇakāriṇyaḥ
Vocativevraṇakāriṇi vraṇakāriṇyau vraṇakāriṇyaḥ
Accusativevraṇakāriṇīm vraṇakāriṇyau vraṇakāriṇīḥ
Instrumentalvraṇakāriṇyā vraṇakāriṇībhyām vraṇakāriṇībhiḥ
Dativevraṇakāriṇyai vraṇakāriṇībhyām vraṇakāriṇībhyaḥ
Ablativevraṇakāriṇyāḥ vraṇakāriṇībhyām vraṇakāriṇībhyaḥ
Genitivevraṇakāriṇyāḥ vraṇakāriṇyoḥ vraṇakāriṇīnām
Locativevraṇakāriṇyām vraṇakāriṇyoḥ vraṇakāriṇīṣu

Compound vraṇakāriṇi - vraṇakāriṇī -

Adverb -vraṇakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria