सुबन्तावली ?व्रणहा

Roma

स्त्रीएकद्विबहु
प्रथमाव्रणहा व्रणहे व्रणहाः
सम्बोधनम्व्रणहे व्रणहे व्रणहाः
द्वितीयाव्रणहाम् व्रणहे व्रणहाः
तृतीयाव्रणहया व्रणहाभ्याम् व्रणहाभिः
चतुर्थीव्रणहायै व्रणहाभ्याम् व्रणहाभ्यः
पञ्चमीव्रणहायाः व्रणहाभ्याम् व्रणहाभ्यः
षष्ठीव्रणहायाः व्रणहयोः व्रणहानाम्
सप्तमीव्रणहायाम् व्रणहयोः व्रणहासु

अव्यय ॰व्रणहम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria