सुबन्तावली ?व्रणह

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रणहम् व्रणहे व्रणहानि
सम्बोधनम्व्रणह व्रणहे व्रणहानि
द्वितीयाव्रणहम् व्रणहे व्रणहानि
तृतीयाव्रणहेन व्रणहाभ्याम् व्रणहैः
चतुर्थीव्रणहाय व्रणहाभ्याम् व्रणहेभ्यः
पञ्चमीव्रणहात् व्रणहाभ्याम् व्रणहेभ्यः
षष्ठीव्रणहस्य व्रणहयोः व्रणहानाम्
सप्तमीव्रणहे व्रणहयोः व्रणहेषु

समास व्रणह

अव्यय ॰व्रणहम् ॰व्रणहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria