सुबन्तावली ?व्रणह

Roma

पुमान्एकद्विबहु
प्रथमाव्रणहः व्रणहौ व्रणहाः
सम्बोधनम्व्रणह व्रणहौ व्रणहाः
द्वितीयाव्रणहम् व्रणहौ व्रणहान्
तृतीयाव्रणहेन व्रणहाभ्याम् व्रणहैः व्रणहेभिः
चतुर्थीव्रणहाय व्रणहाभ्याम् व्रणहेभ्यः
पञ्चमीव्रणहात् व्रणहाभ्याम् व्रणहेभ्यः
षष्ठीव्रणहस्य व्रणहयोः व्रणहानाम्
सप्तमीव्रणहे व्रणहयोः व्रणहेषु

समास व्रणह

अव्यय ॰व्रणहम् ॰व्रणहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria