Declension table of ?vraṇaghnagajadānavidhi

Deva

MasculineSingularDualPlural
Nominativevraṇaghnagajadānavidhiḥ vraṇaghnagajadānavidhī vraṇaghnagajadānavidhayaḥ
Vocativevraṇaghnagajadānavidhe vraṇaghnagajadānavidhī vraṇaghnagajadānavidhayaḥ
Accusativevraṇaghnagajadānavidhim vraṇaghnagajadānavidhī vraṇaghnagajadānavidhīn
Instrumentalvraṇaghnagajadānavidhinā vraṇaghnagajadānavidhibhyām vraṇaghnagajadānavidhibhiḥ
Dativevraṇaghnagajadānavidhaye vraṇaghnagajadānavidhibhyām vraṇaghnagajadānavidhibhyaḥ
Ablativevraṇaghnagajadānavidheḥ vraṇaghnagajadānavidhibhyām vraṇaghnagajadānavidhibhyaḥ
Genitivevraṇaghnagajadānavidheḥ vraṇaghnagajadānavidhyoḥ vraṇaghnagajadānavidhīnām
Locativevraṇaghnagajadānavidhau vraṇaghnagajadānavidhyoḥ vraṇaghnagajadānavidhiṣu

Compound vraṇaghnagajadānavidhi -

Adverb -vraṇaghnagajadānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria