सुबन्तावली ?व्रणद्विष्

Roma

पुमान्एकद्विबहु
प्रथमाव्रणद्विट् व्रणद्विषौ व्रणद्विषः
सम्बोधनम्व्रणद्विट् व्रणद्विषौ व्रणद्विषः
द्वितीयाव्रणद्विषम् व्रणद्विषौ व्रणद्विषः
तृतीयाव्रणद्विषा व्रणद्विड्भ्याम् व्रणद्विड्भिः
चतुर्थीव्रणद्विषे व्रणद्विड्भ्याम् व्रणद्विड्भ्यः
पञ्चमीव्रणद्विषः व्रणद्विड्भ्याम् व्रणद्विड्भ्यः
षष्ठीव्रणद्विषः व्रणद्विषोः व्रणद्विषाम्
सप्तमीव्रणद्विषि व्रणद्विषोः व्रणद्विट्सु

समास व्रणद्विट्

अव्यय ॰व्रणद्विट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria